Wednesday, November 16, 2011


              rajakxarNaamauLo maubaM[-taIla pa`kxlpa ApaUNa-


    maubaM[-cao SaaMGaaya krNyaacyaa Gyaasaanao sarkxarnao vaogavaogaLyaa paayaaBaUta pa`kxlpaacyaa
GaaoYaNaa haota rahIlyaa.  tyaataIla   kxahI pa`kxlpa rKaDlao,  kxahI AQa-vaT rahIlao tar 
kxahI saur}ca Jaalao naahIta.Anaok  kxarNaaMmaGyao mauKya kxarNa Ea`oya kxaoNaalaa imaLNaar 
yaavar hyaa pa`kxlpaaMcaI pa`gataI AvalaMbaUna Asatao. rajakxIya  paXaaMcaa  AtaMga-ta saMGaYa- va 
[Yaa-  yaalaa kxarNaIBaUta  zrta Aaho.  vaogavaogaLyaa  rajaikxya paXaaMcyaa ivaivaQa ya~aMNaa 
va  ivaivaQa  saMsqaaMvar  yaa    pa`kxlpaaMcaI    jabaabadarI   Asalyaanao  [tar  paXao tyaata 
rajakxarNa  kxrIta   Ea`oya  dusa%yaa  paXaalaa  imaLU  nayao mhNaUna Cupaa ivaraoQa koxlyaanao 
hI  pa`kxlpao  ApaUNa-   paDlaI  Aahota.taI pa`kxlpao paUNa-  haoNyaasa kxItaI AvaQaI  laagaola 
yaacaI kxaoNaIca  SaaSvataI do{} Sakxta naahI.yaasaazIca hI pa`kxlpao  paUNa-<ao naoNyaasaazI   
janataonao  pa`Saasana  va rajyakxtyaa-naa  jaaba   ivacaarlaa  paahIjao. ih pa`kxlpao AQa-vaT
rahNyaasa mauKya daoYaI inayaaojanakxtao- va jyaaMcyaa hataI laaokxanaI ivaEvaasaanao ivaSvasta   
padacyaa  jabaabada%yaa    saaopavalyaa tao   laaokxpa`itainaQaIca Aahota. jaaopaya-ta sava- paXa
Ea`oyaasaazIcaI  laZa[-  saMpavaUna ekx~apaNao maubaM[-saazI  kxamao kxrNaar naahIta taaopaya-ta 
inayaaoijata   pa`kxlpao  paDUna    rahtaIla    kxamaacyaa   pa`gataIcaa    AaZavaa   GaoNaarI  
sava-saamaanyaaMcaI  ek   saimataI  naomaUna  tyaa  saimataInao  sarkxarvar  vaarvaaMr  dbaava 
Takxlao tarca pa`kxlpaaMcaI pa`gataI saur} rahIla. 

No comments:

Post a Comment